Declension table of ?saṅgrahītavya

Deva

MasculineSingularDualPlural
Nominativesaṅgrahītavyaḥ saṅgrahītavyau saṅgrahītavyāḥ
Vocativesaṅgrahītavya saṅgrahītavyau saṅgrahītavyāḥ
Accusativesaṅgrahītavyam saṅgrahītavyau saṅgrahītavyān
Instrumentalsaṅgrahītavyena saṅgrahītavyābhyām saṅgrahītavyaiḥ saṅgrahītavyebhiḥ
Dativesaṅgrahītavyāya saṅgrahītavyābhyām saṅgrahītavyebhyaḥ
Ablativesaṅgrahītavyāt saṅgrahītavyābhyām saṅgrahītavyebhyaḥ
Genitivesaṅgrahītavyasya saṅgrahītavyayoḥ saṅgrahītavyānām
Locativesaṅgrahītavye saṅgrahītavyayoḥ saṅgrahītavyeṣu

Compound saṅgrahītavya -

Adverb -saṅgrahītavyam -saṅgrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria