सुबन्तावली ?सङ्ग्रहीतव्य

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रहीतव्यः सङ्ग्रहीतव्यौ सङ्ग्रहीतव्याः
सम्बोधनम्सङ्ग्रहीतव्य सङ्ग्रहीतव्यौ सङ्ग्रहीतव्याः
द्वितीयासङ्ग्रहीतव्यम् सङ्ग्रहीतव्यौ सङ्ग्रहीतव्यान्
तृतीयासङ्ग्रहीतव्येन सङ्ग्रहीतव्याभ्याम् सङ्ग्रहीतव्यैः सङ्ग्रहीतव्येभिः
चतुर्थीसङ्ग्रहीतव्याय सङ्ग्रहीतव्याभ्याम् सङ्ग्रहीतव्येभ्यः
पञ्चमीसङ्ग्रहीतव्यात् सङ्ग्रहीतव्याभ्याम् सङ्ग्रहीतव्येभ्यः
षष्ठीसङ्ग्रहीतव्यस्य सङ्ग्रहीतव्ययोः सङ्ग्रहीतव्यानाम्
सप्तमीसङ्ग्रहीतव्ये सङ्ग्रहीतव्ययोः सङ्ग्रहीतव्येषु

समास सङ्ग्रहीतव्य

अव्यय ॰सङ्ग्रहीतव्यम् ॰सङ्ग्रहीतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria