Declension table of ?saṅgrāmapāla

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmapālaḥ saṅgrāmapālau saṅgrāmapālāḥ
Vocativesaṅgrāmapāla saṅgrāmapālau saṅgrāmapālāḥ
Accusativesaṅgrāmapālam saṅgrāmapālau saṅgrāmapālān
Instrumentalsaṅgrāmapālena saṅgrāmapālābhyām saṅgrāmapālaiḥ saṅgrāmapālebhiḥ
Dativesaṅgrāmapālāya saṅgrāmapālābhyām saṅgrāmapālebhyaḥ
Ablativesaṅgrāmapālāt saṅgrāmapālābhyām saṅgrāmapālebhyaḥ
Genitivesaṅgrāmapālasya saṅgrāmapālayoḥ saṅgrāmapālānām
Locativesaṅgrāmapāle saṅgrāmapālayoḥ saṅgrāmapāleṣu

Compound saṅgrāmapāla -

Adverb -saṅgrāmapālam -saṅgrāmapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria