सुबन्तावली ?सङ्ग्रामपाल

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामपालः सङ्ग्रामपालौ सङ्ग्रामपालाः
सम्बोधनम्सङ्ग्रामपाल सङ्ग्रामपालौ सङ्ग्रामपालाः
द्वितीयासङ्ग्रामपालम् सङ्ग्रामपालौ सङ्ग्रामपालान्
तृतीयासङ्ग्रामपालेन सङ्ग्रामपालाभ्याम् सङ्ग्रामपालैः सङ्ग्रामपालेभिः
चतुर्थीसङ्ग्रामपालाय सङ्ग्रामपालाभ्याम् सङ्ग्रामपालेभ्यः
पञ्चमीसङ्ग्रामपालात् सङ्ग्रामपालाभ्याम् सङ्ग्रामपालेभ्यः
षष्ठीसङ्ग्रामपालस्य सङ्ग्रामपालयोः सङ्ग्रामपालानाम्
सप्तमीसङ्ग्रामपाले सङ्ग्रामपालयोः सङ्ग्रामपालेषु

समास सङ्ग्रामपाल

अव्यय ॰सङ्ग्रामपालम् ॰सङ्ग्रामपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria