Declension table of ?saṅgrāmagupta

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmaguptaḥ saṅgrāmaguptau saṅgrāmaguptāḥ
Vocativesaṅgrāmagupta saṅgrāmaguptau saṅgrāmaguptāḥ
Accusativesaṅgrāmaguptam saṅgrāmaguptau saṅgrāmaguptān
Instrumentalsaṅgrāmaguptena saṅgrāmaguptābhyām saṅgrāmaguptaiḥ saṅgrāmaguptebhiḥ
Dativesaṅgrāmaguptāya saṅgrāmaguptābhyām saṅgrāmaguptebhyaḥ
Ablativesaṅgrāmaguptāt saṅgrāmaguptābhyām saṅgrāmaguptebhyaḥ
Genitivesaṅgrāmaguptasya saṅgrāmaguptayoḥ saṅgrāmaguptānām
Locativesaṅgrāmagupte saṅgrāmaguptayoḥ saṅgrāmagupteṣu

Compound saṅgrāmagupta -

Adverb -saṅgrāmaguptam -saṅgrāmaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria