सुबन्तावली ?सङ्ग्रामगुप्त

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामगुप्तः सङ्ग्रामगुप्तौ सङ्ग्रामगुप्ताः
सम्बोधनम्सङ्ग्रामगुप्त सङ्ग्रामगुप्तौ सङ्ग्रामगुप्ताः
द्वितीयासङ्ग्रामगुप्तम् सङ्ग्रामगुप्तौ सङ्ग्रामगुप्तान्
तृतीयासङ्ग्रामगुप्तेन सङ्ग्रामगुप्ताभ्याम् सङ्ग्रामगुप्तैः सङ्ग्रामगुप्तेभिः
चतुर्थीसङ्ग्रामगुप्ताय सङ्ग्रामगुप्ताभ्याम् सङ्ग्रामगुप्तेभ्यः
पञ्चमीसङ्ग्रामगुप्तात् सङ्ग्रामगुप्ताभ्याम् सङ्ग्रामगुप्तेभ्यः
षष्ठीसङ्ग्रामगुप्तस्य सङ्ग्रामगुप्तयोः सङ्ग्रामगुप्तानाम्
सप्तमीसङ्ग्रामगुप्ते सङ्ग्रामगुप्तयोः सङ्ग्रामगुप्तेषु

समास सङ्ग्रामगुप्त

अव्यय ॰सङ्ग्रामगुप्तम् ॰सङ्ग्रामगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria