Declension table of ?saṅgrāmāśis

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmāśīḥ saṅgrāmāśiṣau saṅgrāmāśiṣaḥ
Vocativesaṅgrāmāśīḥ saṅgrāmāśiṣau saṅgrāmāśiṣaḥ
Accusativesaṅgrāmāśiṣam saṅgrāmāśiṣau saṅgrāmāśiṣaḥ
Instrumentalsaṅgrāmāśiṣā saṅgrāmāśīrbhyām saṅgrāmāśīrbhiḥ
Dativesaṅgrāmāśiṣe saṅgrāmāśīrbhyām saṅgrāmāśīrbhyaḥ
Ablativesaṅgrāmāśiṣaḥ saṅgrāmāśīrbhyām saṅgrāmāśīrbhyaḥ
Genitivesaṅgrāmāśiṣaḥ saṅgrāmāśiṣoḥ saṅgrāmāśiṣām
Locativesaṅgrāmāśiṣi saṅgrāmāśiṣoḥ saṅgrāmāśīṣṣu saṅgrāmāśīḥṣu

Compound saṅgrāmāśī - saṅgrāmāśīr -

Adverb -saṅgrāmāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria