सुबन्तावली ?सङ्ग्रामाशिस्

Roma

स्त्रीएकद्विबहु
प्रथमासङ्ग्रामाशीः सङ्ग्रामाशिषौ सङ्ग्रामाशिषः
सम्बोधनम्सङ्ग्रामाशीः सङ्ग्रामाशिषौ सङ्ग्रामाशिषः
द्वितीयासङ्ग्रामाशिषम् सङ्ग्रामाशिषौ सङ्ग्रामाशिषः
तृतीयासङ्ग्रामाशिषा सङ्ग्रामाशीर्भ्याम् सङ्ग्रामाशीर्भिः
चतुर्थीसङ्ग्रामाशिषे सङ्ग्रामाशीर्भ्याम् सङ्ग्रामाशीर्भ्यः
पञ्चमीसङ्ग्रामाशिषः सङ्ग्रामाशीर्भ्याम् सङ्ग्रामाशीर्भ्यः
षष्ठीसङ्ग्रामाशिषः सङ्ग्रामाशिषोः सङ्ग्रामाशिषाम्
सप्तमीसङ्ग्रामाशिषि सङ्ग्रामाशिषोः सङ्ग्रामाशीष्षु सङ्ग्रामाशीःषु

समास सङ्ग्रामाशी सङ्ग्रामाशीर्

अव्यय ॰सङ्ग्रामाशिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria