Declension table of ?saṅgītiprāsāda

Deva

MasculineSingularDualPlural
Nominativesaṅgītiprāsādaḥ saṅgītiprāsādau saṅgītiprāsādāḥ
Vocativesaṅgītiprāsāda saṅgītiprāsādau saṅgītiprāsādāḥ
Accusativesaṅgītiprāsādam saṅgītiprāsādau saṅgītiprāsādān
Instrumentalsaṅgītiprāsādena saṅgītiprāsādābhyām saṅgītiprāsādaiḥ saṅgītiprāsādebhiḥ
Dativesaṅgītiprāsādāya saṅgītiprāsādābhyām saṅgītiprāsādebhyaḥ
Ablativesaṅgītiprāsādāt saṅgītiprāsādābhyām saṅgītiprāsādebhyaḥ
Genitivesaṅgītiprāsādasya saṅgītiprāsādayoḥ saṅgītiprāsādānām
Locativesaṅgītiprāsāde saṅgītiprāsādayoḥ saṅgītiprāsādeṣu

Compound saṅgītiprāsāda -

Adverb -saṅgītiprāsādam -saṅgītiprāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria