सुबन्तावली ?सङ्गीतिप्रासाद

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतिप्रासादः सङ्गीतिप्रासादौ सङ्गीतिप्रासादाः
सम्बोधनम्सङ्गीतिप्रासाद सङ्गीतिप्रासादौ सङ्गीतिप्रासादाः
द्वितीयासङ्गीतिप्रासादम् सङ्गीतिप्रासादौ सङ्गीतिप्रासादान्
तृतीयासङ्गीतिप्रासादेन सङ्गीतिप्रासादाभ्याम् सङ्गीतिप्रासादैः सङ्गीतिप्रासादेभिः
चतुर्थीसङ्गीतिप्रासादाय सङ्गीतिप्रासादाभ्याम् सङ्गीतिप्रासादेभ्यः
पञ्चमीसङ्गीतिप्रासादात् सङ्गीतिप्रासादाभ्याम् सङ्गीतिप्रासादेभ्यः
षष्ठीसङ्गीतिप्रासादस्य सङ्गीतिप्रासादयोः सङ्गीतिप्रासादानाम्
सप्तमीसङ्गीतिप्रासादे सङ्गीतिप्रासादयोः सङ्गीतिप्रासादेषु

समास सङ्गीतिप्रासाद

अव्यय ॰सङ्गीतिप्रासादम् ॰सङ्गीतिप्रासादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria