Declension table of ?saṅgītavyāpṛta

Deva

MasculineSingularDualPlural
Nominativesaṅgītavyāpṛtaḥ saṅgītavyāpṛtau saṅgītavyāpṛtāḥ
Vocativesaṅgītavyāpṛta saṅgītavyāpṛtau saṅgītavyāpṛtāḥ
Accusativesaṅgītavyāpṛtam saṅgītavyāpṛtau saṅgītavyāpṛtān
Instrumentalsaṅgītavyāpṛtena saṅgītavyāpṛtābhyām saṅgītavyāpṛtaiḥ saṅgītavyāpṛtebhiḥ
Dativesaṅgītavyāpṛtāya saṅgītavyāpṛtābhyām saṅgītavyāpṛtebhyaḥ
Ablativesaṅgītavyāpṛtāt saṅgītavyāpṛtābhyām saṅgītavyāpṛtebhyaḥ
Genitivesaṅgītavyāpṛtasya saṅgītavyāpṛtayoḥ saṅgītavyāpṛtānām
Locativesaṅgītavyāpṛte saṅgītavyāpṛtayoḥ saṅgītavyāpṛteṣu

Compound saṅgītavyāpṛta -

Adverb -saṅgītavyāpṛtam -saṅgītavyāpṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria