सुबन्तावली ?सङ्गीतव्यापृत

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतव्यापृतः सङ्गीतव्यापृतौ सङ्गीतव्यापृताः
सम्बोधनम्सङ्गीतव्यापृत सङ्गीतव्यापृतौ सङ्गीतव्यापृताः
द्वितीयासङ्गीतव्यापृतम् सङ्गीतव्यापृतौ सङ्गीतव्यापृतान्
तृतीयासङ्गीतव्यापृतेन सङ्गीतव्यापृताभ्याम् सङ्गीतव्यापृतैः सङ्गीतव्यापृतेभिः
चतुर्थीसङ्गीतव्यापृताय सङ्गीतव्यापृताभ्याम् सङ्गीतव्यापृतेभ्यः
पञ्चमीसङ्गीतव्यापृतात् सङ्गीतव्यापृताभ्याम् सङ्गीतव्यापृतेभ्यः
षष्ठीसङ्गीतव्यापृतस्य सङ्गीतव्यापृतयोः सङ्गीतव्यापृतानाम्
सप्तमीसङ्गीतव्यापृते सङ्गीतव्यापृतयोः सङ्गीतव्यापृतेषु

समास सङ्गीतव्यापृत

अव्यय ॰सङ्गीतव्यापृतम् ॰सङ्गीतव्यापृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria