Declension table of ?saṅgītasahāyinī

Deva

FeminineSingularDualPlural
Nominativesaṅgītasahāyinī saṅgītasahāyinyau saṅgītasahāyinyaḥ
Vocativesaṅgītasahāyini saṅgītasahāyinyau saṅgītasahāyinyaḥ
Accusativesaṅgītasahāyinīm saṅgītasahāyinyau saṅgītasahāyinīḥ
Instrumentalsaṅgītasahāyinyā saṅgītasahāyinībhyām saṅgītasahāyinībhiḥ
Dativesaṅgītasahāyinyai saṅgītasahāyinībhyām saṅgītasahāyinībhyaḥ
Ablativesaṅgītasahāyinyāḥ saṅgītasahāyinībhyām saṅgītasahāyinībhyaḥ
Genitivesaṅgītasahāyinyāḥ saṅgītasahāyinyoḥ saṅgītasahāyinīnām
Locativesaṅgītasahāyinyām saṅgītasahāyinyoḥ saṅgītasahāyinīṣu

Compound saṅgītasahāyini - saṅgītasahāyinī -

Adverb -saṅgītasahāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria