सुबन्तावली ?सङ्गीतसहायिनी

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गीतसहायिनी सङ्गीतसहायिन्यौ सङ्गीतसहायिन्यः
सम्बोधनम्सङ्गीतसहायिनि सङ्गीतसहायिन्यौ सङ्गीतसहायिन्यः
द्वितीयासङ्गीतसहायिनीम् सङ्गीतसहायिन्यौ सङ्गीतसहायिनीः
तृतीयासङ्गीतसहायिन्या सङ्गीतसहायिनीभ्याम् सङ्गीतसहायिनीभिः
चतुर्थीसङ्गीतसहायिन्यै सङ्गीतसहायिनीभ्याम् सङ्गीतसहायिनीभ्यः
पञ्चमीसङ्गीतसहायिन्याः सङ्गीतसहायिनीभ्याम् सङ्गीतसहायिनीभ्यः
षष्ठीसङ्गीतसहायिन्याः सङ्गीतसहायिन्योः सङ्गीतसहायिनीनाम्
सप्तमीसङ्गीतसहायिन्याम् सङ्गीतसहायिन्योः सङ्गीतसहायिनीषु

समास सङ्गीतसहायिनि सङ्गीतसहायिनी

अव्यय ॰सङ्गीतसहायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria