Declension table of ?saṅgītasāroddhāra

Deva

MasculineSingularDualPlural
Nominativesaṅgītasāroddhāraḥ saṅgītasāroddhārau saṅgītasāroddhārāḥ
Vocativesaṅgītasāroddhāra saṅgītasāroddhārau saṅgītasāroddhārāḥ
Accusativesaṅgītasāroddhāram saṅgītasāroddhārau saṅgītasāroddhārān
Instrumentalsaṅgītasāroddhāreṇa saṅgītasāroddhārābhyām saṅgītasāroddhāraiḥ saṅgītasāroddhārebhiḥ
Dativesaṅgītasāroddhārāya saṅgītasāroddhārābhyām saṅgītasāroddhārebhyaḥ
Ablativesaṅgītasāroddhārāt saṅgītasāroddhārābhyām saṅgītasāroddhārebhyaḥ
Genitivesaṅgītasāroddhārasya saṅgītasāroddhārayoḥ saṅgītasāroddhārāṇām
Locativesaṅgītasāroddhāre saṅgītasāroddhārayoḥ saṅgītasāroddhāreṣu

Compound saṅgītasāroddhāra -

Adverb -saṅgītasāroddhāram -saṅgītasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria