सुबन्तावली ?सङ्गीतसारोद्धार

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतसारोद्धारः सङ्गीतसारोद्धारौ सङ्गीतसारोद्धाराः
सम्बोधनम्सङ्गीतसारोद्धार सङ्गीतसारोद्धारौ सङ्गीतसारोद्धाराः
द्वितीयासङ्गीतसारोद्धारम् सङ्गीतसारोद्धारौ सङ्गीतसारोद्धारान्
तृतीयासङ्गीतसारोद्धारेण सङ्गीतसारोद्धाराभ्याम् सङ्गीतसारोद्धारैः सङ्गीतसारोद्धारेभिः
चतुर्थीसङ्गीतसारोद्धाराय सङ्गीतसारोद्धाराभ्याम् सङ्गीतसारोद्धारेभ्यः
पञ्चमीसङ्गीतसारोद्धारात् सङ्गीतसारोद्धाराभ्याम् सङ्गीतसारोद्धारेभ्यः
षष्ठीसङ्गीतसारोद्धारस्य सङ्गीतसारोद्धारयोः सङ्गीतसारोद्धाराणाम्
सप्तमीसङ्गीतसारोद्धारे सङ्गीतसारोद्धारयोः सङ्गीतसारोद्धारेषु

समास सङ्गीतसारोद्धार

अव्यय ॰सङ्गीतसारोद्धारम् ॰सङ्गीतसारोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria