Declension table of ?saṅgītakagṛha

Deva

NeuterSingularDualPlural
Nominativesaṅgītakagṛham saṅgītakagṛhe saṅgītakagṛhāṇi
Vocativesaṅgītakagṛha saṅgītakagṛhe saṅgītakagṛhāṇi
Accusativesaṅgītakagṛham saṅgītakagṛhe saṅgītakagṛhāṇi
Instrumentalsaṅgītakagṛheṇa saṅgītakagṛhābhyām saṅgītakagṛhaiḥ
Dativesaṅgītakagṛhāya saṅgītakagṛhābhyām saṅgītakagṛhebhyaḥ
Ablativesaṅgītakagṛhāt saṅgītakagṛhābhyām saṅgītakagṛhebhyaḥ
Genitivesaṅgītakagṛhasya saṅgītakagṛhayoḥ saṅgītakagṛhāṇām
Locativesaṅgītakagṛhe saṅgītakagṛhayoḥ saṅgītakagṛheṣu

Compound saṅgītakagṛha -

Adverb -saṅgītakagṛham -saṅgītakagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria