सुबन्तावली ?सङ्गीतकगृह

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्गीतकगृहम् सङ्गीतकगृहे सङ्गीतकगृहाणि
सम्बोधनम्सङ्गीतकगृह सङ्गीतकगृहे सङ्गीतकगृहाणि
द्वितीयासङ्गीतकगृहम् सङ्गीतकगृहे सङ्गीतकगृहाणि
तृतीयासङ्गीतकगृहेण सङ्गीतकगृहाभ्याम् सङ्गीतकगृहैः
चतुर्थीसङ्गीतकगृहाय सङ्गीतकगृहाभ्याम् सङ्गीतकगृहेभ्यः
पञ्चमीसङ्गीतकगृहात् सङ्गीतकगृहाभ्याम् सङ्गीतकगृहेभ्यः
षष्ठीसङ्गीतकगृहस्य सङ्गीतकगृहयोः सङ्गीतकगृहाणाम्
सप्तमीसङ्गीतकगृहे सङ्गीतकगृहयोः सङ्गीतकगृहेषु

समास सङ्गीतकगृह

अव्यय ॰सङ्गीतकगृहम् ॰सङ्गीतकगृहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria