Declension table of ?saṅghavardhana

Deva

MasculineSingularDualPlural
Nominativesaṅghavardhanaḥ saṅghavardhanau saṅghavardhanāḥ
Vocativesaṅghavardhana saṅghavardhanau saṅghavardhanāḥ
Accusativesaṅghavardhanam saṅghavardhanau saṅghavardhanān
Instrumentalsaṅghavardhanena saṅghavardhanābhyām saṅghavardhanaiḥ saṅghavardhanebhiḥ
Dativesaṅghavardhanāya saṅghavardhanābhyām saṅghavardhanebhyaḥ
Ablativesaṅghavardhanāt saṅghavardhanābhyām saṅghavardhanebhyaḥ
Genitivesaṅghavardhanasya saṅghavardhanayoḥ saṅghavardhanānām
Locativesaṅghavardhane saṅghavardhanayoḥ saṅghavardhaneṣu

Compound saṅghavardhana -

Adverb -saṅghavardhanam -saṅghavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria