सुबन्तावली ?सङ्घवर्धन

Roma

पुमान्एकद्विबहु
प्रथमासङ्घवर्धनः सङ्घवर्धनौ सङ्घवर्धनाः
सम्बोधनम्सङ्घवर्धन सङ्घवर्धनौ सङ्घवर्धनाः
द्वितीयासङ्घवर्धनम् सङ्घवर्धनौ सङ्घवर्धनान्
तृतीयासङ्घवर्धनेन सङ्घवर्धनाभ्याम् सङ्घवर्धनैः सङ्घवर्धनेभिः
चतुर्थीसङ्घवर्धनाय सङ्घवर्धनाभ्याम् सङ्घवर्धनेभ्यः
पञ्चमीसङ्घवर्धनात् सङ्घवर्धनाभ्याम् सङ्घवर्धनेभ्यः
षष्ठीसङ्घवर्धनस्य सङ्घवर्धनयोः सङ्घवर्धनानाम्
सप्तमीसङ्घवर्धने सङ्घवर्धनयोः सङ्घवर्धनेषु

समास सङ्घवर्धन

अव्यय ॰सङ्घवर्धनम् ॰सङ्घवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria