Declension table of ?saṅgharakṣita

Deva

MasculineSingularDualPlural
Nominativesaṅgharakṣitaḥ saṅgharakṣitau saṅgharakṣitāḥ
Vocativesaṅgharakṣita saṅgharakṣitau saṅgharakṣitāḥ
Accusativesaṅgharakṣitam saṅgharakṣitau saṅgharakṣitān
Instrumentalsaṅgharakṣitena saṅgharakṣitābhyām saṅgharakṣitaiḥ saṅgharakṣitebhiḥ
Dativesaṅgharakṣitāya saṅgharakṣitābhyām saṅgharakṣitebhyaḥ
Ablativesaṅgharakṣitāt saṅgharakṣitābhyām saṅgharakṣitebhyaḥ
Genitivesaṅgharakṣitasya saṅgharakṣitayoḥ saṅgharakṣitānām
Locativesaṅgharakṣite saṅgharakṣitayoḥ saṅgharakṣiteṣu

Compound saṅgharakṣita -

Adverb -saṅgharakṣitam -saṅgharakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria