सुबन्तावली ?सङ्घरक्षित

Roma

पुमान्एकद्विबहु
प्रथमासङ्घरक्षितः सङ्घरक्षितौ सङ्घरक्षिताः
सम्बोधनम्सङ्घरक्षित सङ्घरक्षितौ सङ्घरक्षिताः
द्वितीयासङ्घरक्षितम् सङ्घरक्षितौ सङ्घरक्षितान्
तृतीयासङ्घरक्षितेन सङ्घरक्षिताभ्याम् सङ्घरक्षितैः सङ्घरक्षितेभिः
चतुर्थीसङ्घरक्षिताय सङ्घरक्षिताभ्याम् सङ्घरक्षितेभ्यः
पञ्चमीसङ्घरक्षितात् सङ्घरक्षिताभ्याम् सङ्घरक्षितेभ्यः
षष्ठीसङ्घरक्षितस्य सङ्घरक्षितयोः सङ्घरक्षितानाम्
सप्तमीसङ्घरक्षिते सङ्घरक्षितयोः सङ्घरक्षितेषु

समास सङ्घरक्षित

अव्यय ॰सङ्घरक्षितम् ॰सङ्घरक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria