Declension table of ?saṅghabhadra

Deva

MasculineSingularDualPlural
Nominativesaṅghabhadraḥ saṅghabhadrau saṅghabhadrāḥ
Vocativesaṅghabhadra saṅghabhadrau saṅghabhadrāḥ
Accusativesaṅghabhadram saṅghabhadrau saṅghabhadrān
Instrumentalsaṅghabhadreṇa saṅghabhadrābhyām saṅghabhadraiḥ saṅghabhadrebhiḥ
Dativesaṅghabhadrāya saṅghabhadrābhyām saṅghabhadrebhyaḥ
Ablativesaṅghabhadrāt saṅghabhadrābhyām saṅghabhadrebhyaḥ
Genitivesaṅghabhadrasya saṅghabhadrayoḥ saṅghabhadrāṇām
Locativesaṅghabhadre saṅghabhadrayoḥ saṅghabhadreṣu

Compound saṅghabhadra -

Adverb -saṅghabhadram -saṅghabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria