सुबन्तावली ?सङ्घभद्र

Roma

पुमान्एकद्विबहु
प्रथमासङ्घभद्रः सङ्घभद्रौ सङ्घभद्राः
सम्बोधनम्सङ्घभद्र सङ्घभद्रौ सङ्घभद्राः
द्वितीयासङ्घभद्रम् सङ्घभद्रौ सङ्घभद्रान्
तृतीयासङ्घभद्रेण सङ्घभद्राभ्याम् सङ्घभद्रैः सङ्घभद्रेभिः
चतुर्थीसङ्घभद्राय सङ्घभद्राभ्याम् सङ्घभद्रेभ्यः
पञ्चमीसङ्घभद्रात् सङ्घभद्राभ्याम् सङ्घभद्रेभ्यः
षष्ठीसङ्घभद्रस्य सङ्घभद्रयोः सङ्घभद्राणाम्
सप्तमीसङ्घभद्रे सङ्घभद्रयोः सङ्घभद्रेषु

समास सङ्घभद्र

अव्यय ॰सङ्घभद्रम् ॰सङ्घभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria