Declension table of ?saṅghātavihārin

Deva

MasculineSingularDualPlural
Nominativesaṅghātavihārī saṅghātavihāriṇau saṅghātavihāriṇaḥ
Vocativesaṅghātavihārin saṅghātavihāriṇau saṅghātavihāriṇaḥ
Accusativesaṅghātavihāriṇam saṅghātavihāriṇau saṅghātavihāriṇaḥ
Instrumentalsaṅghātavihāriṇā saṅghātavihāribhyām saṅghātavihāribhiḥ
Dativesaṅghātavihāriṇe saṅghātavihāribhyām saṅghātavihāribhyaḥ
Ablativesaṅghātavihāriṇaḥ saṅghātavihāribhyām saṅghātavihāribhyaḥ
Genitivesaṅghātavihāriṇaḥ saṅghātavihāriṇoḥ saṅghātavihāriṇām
Locativesaṅghātavihāriṇi saṅghātavihāriṇoḥ saṅghātavihāriṣu

Compound saṅghātavihāri -

Adverb -saṅghātavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria