सुबन्तावली ?सङ्घातविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमासङ्घातविहारी सङ्घातविहारिणौ सङ्घातविहारिणः
सम्बोधनम्सङ्घातविहारिन् सङ्घातविहारिणौ सङ्घातविहारिणः
द्वितीयासङ्घातविहारिणम् सङ्घातविहारिणौ सङ्घातविहारिणः
तृतीयासङ्घातविहारिणा सङ्घातविहारिभ्याम् सङ्घातविहारिभिः
चतुर्थीसङ्घातविहारिणे सङ्घातविहारिभ्याम् सङ्घातविहारिभ्यः
पञ्चमीसङ्घातविहारिणः सङ्घातविहारिभ्याम् सङ्घातविहारिभ्यः
षष्ठीसङ्घातविहारिणः सङ्घातविहारिणोः सङ्घातविहारिणाम्
सप्तमीसङ्घातविहारिणि सङ्घातविहारिणोः सङ्घातविहारिषु

समास सङ्घातविहारि

अव्यय ॰सङ्घातविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria