Declension table of ?saṅgarakskama

Deva

NeuterSingularDualPlural
Nominativesaṅgarakskamam saṅgarakskame saṅgarakskamāni
Vocativesaṅgarakskama saṅgarakskame saṅgarakskamāni
Accusativesaṅgarakskamam saṅgarakskame saṅgarakskamāni
Instrumentalsaṅgarakskamena saṅgarakskamābhyām saṅgarakskamaiḥ
Dativesaṅgarakskamāya saṅgarakskamābhyām saṅgarakskamebhyaḥ
Ablativesaṅgarakskamāt saṅgarakskamābhyām saṅgarakskamebhyaḥ
Genitivesaṅgarakskamasya saṅgarakskamayoḥ saṅgarakskamānām
Locativesaṅgarakskame saṅgarakskamayoḥ saṅgarakskameṣu

Compound saṅgarakskama -

Adverb -saṅgarakskamam -saṅgarakskamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria