सुबन्तावली ?सङ्गरक्स्कम

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्गरक्स्कमम् सङ्गरक्स्कमे सङ्गरक्स्कमानि
सम्बोधनम्सङ्गरक्स्कम सङ्गरक्स्कमे सङ्गरक्स्कमानि
द्वितीयासङ्गरक्स्कमम् सङ्गरक्स्कमे सङ्गरक्स्कमानि
तृतीयासङ्गरक्स्कमेन सङ्गरक्स्कमाभ्याम् सङ्गरक्स्कमैः
चतुर्थीसङ्गरक्स्कमाय सङ्गरक्स्कमाभ्याम् सङ्गरक्स्कमेभ्यः
पञ्चमीसङ्गरक्स्कमात् सङ्गरक्स्कमाभ्याम् सङ्गरक्स्कमेभ्यः
षष्ठीसङ्गरक्स्कमस्य सङ्गरक्स्कमयोः सङ्गरक्स्कमानाम्
सप्तमीसङ्गरक्स्कमे सङ्गरक्स्कमयोः सङ्गरक्स्कमेषु

समास सङ्गरक्स्कम

अव्यय ॰सङ्गरक्स्कमम् ॰सङ्गरक्स्कमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria