Declension table of ?saṅgamasādhvasa

Deva

NeuterSingularDualPlural
Nominativesaṅgamasādhvasam saṅgamasādhvase saṅgamasādhvasāni
Vocativesaṅgamasādhvasa saṅgamasādhvase saṅgamasādhvasāni
Accusativesaṅgamasādhvasam saṅgamasādhvase saṅgamasādhvasāni
Instrumentalsaṅgamasādhvasena saṅgamasādhvasābhyām saṅgamasādhvasaiḥ
Dativesaṅgamasādhvasāya saṅgamasādhvasābhyām saṅgamasādhvasebhyaḥ
Ablativesaṅgamasādhvasāt saṅgamasādhvasābhyām saṅgamasādhvasebhyaḥ
Genitivesaṅgamasādhvasasya saṅgamasādhvasayoḥ saṅgamasādhvasānām
Locativesaṅgamasādhvase saṅgamasādhvasayoḥ saṅgamasādhvaseṣu

Compound saṅgamasādhvasa -

Adverb -saṅgamasādhvasam -saṅgamasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria