सुबन्तावली ?सङ्गमसाध्वस

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्गमसाध्वसम् सङ्गमसाध्वसे सङ्गमसाध्वसानि
सम्बोधनम्सङ्गमसाध्वस सङ्गमसाध्वसे सङ्गमसाध्वसानि
द्वितीयासङ्गमसाध्वसम् सङ्गमसाध्वसे सङ्गमसाध्वसानि
तृतीयासङ्गमसाध्वसेन सङ्गमसाध्वसाभ्याम् सङ्गमसाध्वसैः
चतुर्थीसङ्गमसाध्वसाय सङ्गमसाध्वसाभ्याम् सङ्गमसाध्वसेभ्यः
पञ्चमीसङ्गमसाध्वसात् सङ्गमसाध्वसाभ्याम् सङ्गमसाध्वसेभ्यः
षष्ठीसङ्गमसाध्वसस्य सङ्गमसाध्वसयोः सङ्गमसाध्वसानाम्
सप्तमीसङ्गमसाध्वसे सङ्गमसाध्वसयोः सङ्गमसाध्वसेषु

समास सङ्गमसाध्वस

अव्यय ॰सङ्गमसाध्वसम् ॰सङ्गमसाध्वसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria