Declension table of ?saṅgamanīya

Deva

MasculineSingularDualPlural
Nominativesaṅgamanīyaḥ saṅgamanīyau saṅgamanīyāḥ
Vocativesaṅgamanīya saṅgamanīyau saṅgamanīyāḥ
Accusativesaṅgamanīyam saṅgamanīyau saṅgamanīyān
Instrumentalsaṅgamanīyena saṅgamanīyābhyām saṅgamanīyaiḥ saṅgamanīyebhiḥ
Dativesaṅgamanīyāya saṅgamanīyābhyām saṅgamanīyebhyaḥ
Ablativesaṅgamanīyāt saṅgamanīyābhyām saṅgamanīyebhyaḥ
Genitivesaṅgamanīyasya saṅgamanīyayoḥ saṅgamanīyānām
Locativesaṅgamanīye saṅgamanīyayoḥ saṅgamanīyeṣu

Compound saṅgamanīya -

Adverb -saṅgamanīyam -saṅgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria