सुबन्तावली ?सङ्गमनीय

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमनीयः सङ्गमनीयौ सङ्गमनीयाः
सम्बोधनम्सङ्गमनीय सङ्गमनीयौ सङ्गमनीयाः
द्वितीयासङ्गमनीयम् सङ्गमनीयौ सङ्गमनीयान्
तृतीयासङ्गमनीयेन सङ्गमनीयाभ्याम् सङ्गमनीयैः सङ्गमनीयेभिः
चतुर्थीसङ्गमनीयाय सङ्गमनीयाभ्याम् सङ्गमनीयेभ्यः
पञ्चमीसङ्गमनीयात् सङ्गमनीयाभ्याम् सङ्गमनीयेभ्यः
षष्ठीसङ्गमनीयस्य सङ्गमनीययोः सङ्गमनीयानाम्
सप्तमीसङ्गमनीये सङ्गमनीययोः सङ्गमनीयेषु

समास सङ्गमनीय

अव्यय ॰सङ्गमनीयम् ॰सङ्गमनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria