Declension table of ?saṅgamamaṇi

Deva

MasculineSingularDualPlural
Nominativesaṅgamamaṇiḥ saṅgamamaṇī saṅgamamaṇayaḥ
Vocativesaṅgamamaṇe saṅgamamaṇī saṅgamamaṇayaḥ
Accusativesaṅgamamaṇim saṅgamamaṇī saṅgamamaṇīn
Instrumentalsaṅgamamaṇinā saṅgamamaṇibhyām saṅgamamaṇibhiḥ
Dativesaṅgamamaṇaye saṅgamamaṇibhyām saṅgamamaṇibhyaḥ
Ablativesaṅgamamaṇeḥ saṅgamamaṇibhyām saṅgamamaṇibhyaḥ
Genitivesaṅgamamaṇeḥ saṅgamamaṇyoḥ saṅgamamaṇīnām
Locativesaṅgamamaṇau saṅgamamaṇyoḥ saṅgamamaṇiṣu

Compound saṅgamamaṇi -

Adverb -saṅgamamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria