सुबन्तावली ?सङ्गममणि

Roma

पुमान्एकद्विबहु
प्रथमासङ्गममणिः सङ्गममणी सङ्गममणयः
सम्बोधनम्सङ्गममणे सङ्गममणी सङ्गममणयः
द्वितीयासङ्गममणिम् सङ्गममणी सङ्गममणीन्
तृतीयासङ्गममणिना सङ्गममणिभ्याम् सङ्गममणिभिः
चतुर्थीसङ्गममणये सङ्गममणिभ्याम् सङ्गममणिभ्यः
पञ्चमीसङ्गममणेः सङ्गममणिभ्याम् सङ्गममणिभ्यः
षष्ठीसङ्गममणेः सङ्गममण्योः सङ्गममणीनाम्
सप्तमीसङ्गममणौ सङ्गममण्योः सङ्गममणिषु

समास सङ्गममणि

अव्यय ॰सङ्गममणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria