Declension table of ?saṅgamaka

Deva

NeuterSingularDualPlural
Nominativesaṅgamakam saṅgamake saṅgamakāni
Vocativesaṅgamaka saṅgamake saṅgamakāni
Accusativesaṅgamakam saṅgamake saṅgamakāni
Instrumentalsaṅgamakena saṅgamakābhyām saṅgamakaiḥ
Dativesaṅgamakāya saṅgamakābhyām saṅgamakebhyaḥ
Ablativesaṅgamakāt saṅgamakābhyām saṅgamakebhyaḥ
Genitivesaṅgamakasya saṅgamakayoḥ saṅgamakānām
Locativesaṅgamake saṅgamakayoḥ saṅgamakeṣu

Compound saṅgamaka -

Adverb -saṅgamakam -saṅgamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria