सुबन्तावली ?सङ्गमक

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्गमकम् सङ्गमके सङ्गमकानि
सम्बोधनम्सङ्गमक सङ्गमके सङ्गमकानि
द्वितीयासङ्गमकम् सङ्गमके सङ्गमकानि
तृतीयासङ्गमकेन सङ्गमकाभ्याम् सङ्गमकैः
चतुर्थीसङ्गमकाय सङ्गमकाभ्याम् सङ्गमकेभ्यः
पञ्चमीसङ्गमकात् सङ्गमकाभ्याम् सङ्गमकेभ्यः
षष्ठीसङ्गमकस्य सङ्गमकयोः सङ्गमकानाम्
सप्तमीसङ्गमके सङ्गमकयोः सङ्गमकेषु

समास सङ्गमक

अव्यय ॰सङ्गमकम् ॰सङ्गमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria