Declension table of ?saṅgamajñāna

Deva

MasculineSingularDualPlural
Nominativesaṅgamajñānaḥ saṅgamajñānau saṅgamajñānāḥ
Vocativesaṅgamajñāna saṅgamajñānau saṅgamajñānāḥ
Accusativesaṅgamajñānam saṅgamajñānau saṅgamajñānān
Instrumentalsaṅgamajñānena saṅgamajñānābhyām saṅgamajñānaiḥ saṅgamajñānebhiḥ
Dativesaṅgamajñānāya saṅgamajñānābhyām saṅgamajñānebhyaḥ
Ablativesaṅgamajñānāt saṅgamajñānābhyām saṅgamajñānebhyaḥ
Genitivesaṅgamajñānasya saṅgamajñānayoḥ saṅgamajñānānām
Locativesaṅgamajñāne saṅgamajñānayoḥ saṅgamajñāneṣu

Compound saṅgamajñāna -

Adverb -saṅgamajñānam -saṅgamajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria