सुबन्तावली ?सङ्गमज्ञान

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमज्ञानः सङ्गमज्ञानौ सङ्गमज्ञानाः
सम्बोधनम्सङ्गमज्ञान सङ्गमज्ञानौ सङ्गमज्ञानाः
द्वितीयासङ्गमज्ञानम् सङ्गमज्ञानौ सङ्गमज्ञानान्
तृतीयासङ्गमज्ञानेन सङ्गमज्ञानाभ्याम् सङ्गमज्ञानैः सङ्गमज्ञानेभिः
चतुर्थीसङ्गमज्ञानाय सङ्गमज्ञानाभ्याम् सङ्गमज्ञानेभ्यः
पञ्चमीसङ्गमज्ञानात् सङ्गमज्ञानाभ्याम् सङ्गमज्ञानेभ्यः
षष्ठीसङ्गमज्ञानस्य सङ्गमज्ञानयोः सङ्गमज्ञानानाम्
सप्तमीसङ्गमज्ञाने सङ्गमज्ञानयोः सङ्गमज्ञानेषु

समास सङ्गमज्ञान

अव्यय ॰सङ्गमज्ञानम् ॰सङ्गमज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria