Declension table of ?saṅgamadatta

Deva

MasculineSingularDualPlural
Nominativesaṅgamadattaḥ saṅgamadattau saṅgamadattāḥ
Vocativesaṅgamadatta saṅgamadattau saṅgamadattāḥ
Accusativesaṅgamadattam saṅgamadattau saṅgamadattān
Instrumentalsaṅgamadattena saṅgamadattābhyām saṅgamadattaiḥ saṅgamadattebhiḥ
Dativesaṅgamadattāya saṅgamadattābhyām saṅgamadattebhyaḥ
Ablativesaṅgamadattāt saṅgamadattābhyām saṅgamadattebhyaḥ
Genitivesaṅgamadattasya saṅgamadattayoḥ saṅgamadattānām
Locativesaṅgamadatte saṅgamadattayoḥ saṅgamadatteṣu

Compound saṅgamadatta -

Adverb -saṅgamadattam -saṅgamadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria