सुबन्तावली ?सङ्गमदत्त

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमदत्तः सङ्गमदत्तौ सङ्गमदत्ताः
सम्बोधनम्सङ्गमदत्त सङ्गमदत्तौ सङ्गमदत्ताः
द्वितीयासङ्गमदत्तम् सङ्गमदत्तौ सङ्गमदत्तान्
तृतीयासङ्गमदत्तेन सङ्गमदत्ताभ्याम् सङ्गमदत्तैः सङ्गमदत्तेभिः
चतुर्थीसङ्गमदत्ताय सङ्गमदत्ताभ्याम् सङ्गमदत्तेभ्यः
पञ्चमीसङ्गमदत्तात् सङ्गमदत्ताभ्याम् सङ्गमदत्तेभ्यः
षष्ठीसङ्गमदत्तस्य सङ्गमदत्तयोः सङ्गमदत्तानाम्
सप्तमीसङ्गमदत्ते सङ्गमदत्तयोः सङ्गमदत्तेषु

समास सङ्गमदत्त

अव्यय ॰सङ्गमदत्तम् ॰सङ्गमदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria