Declension table of ?saṅgṛhītarāṣṭrā

Deva

FeminineSingularDualPlural
Nominativesaṅgṛhītarāṣṭrā saṅgṛhītarāṣṭre saṅgṛhītarāṣṭrāḥ
Vocativesaṅgṛhītarāṣṭre saṅgṛhītarāṣṭre saṅgṛhītarāṣṭrāḥ
Accusativesaṅgṛhītarāṣṭrām saṅgṛhītarāṣṭre saṅgṛhītarāṣṭrāḥ
Instrumentalsaṅgṛhītarāṣṭrayā saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭrābhiḥ
Dativesaṅgṛhītarāṣṭrāyai saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭrābhyaḥ
Ablativesaṅgṛhītarāṣṭrāyāḥ saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭrābhyaḥ
Genitivesaṅgṛhītarāṣṭrāyāḥ saṅgṛhītarāṣṭrayoḥ saṅgṛhītarāṣṭrāṇām
Locativesaṅgṛhītarāṣṭrāyām saṅgṛhītarāṣṭrayoḥ saṅgṛhītarāṣṭrāsu

Adverb -saṅgṛhītarāṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria