सुबन्तावली ?सङ्गृहीतराष्ट्रा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गृहीतराष्ट्रा सङ्गृहीतराष्ट्रे सङ्गृहीतराष्ट्राः
सम्बोधनम्सङ्गृहीतराष्ट्रे सङ्गृहीतराष्ट्रे सङ्गृहीतराष्ट्राः
द्वितीयासङ्गृहीतराष्ट्राम् सङ्गृहीतराष्ट्रे सङ्गृहीतराष्ट्राः
तृतीयासङ्गृहीतराष्ट्रया सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्राभिः
चतुर्थीसङ्गृहीतराष्ट्रायै सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्राभ्यः
पञ्चमीसङ्गृहीतराष्ट्रायाः सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्राभ्यः
षष्ठीसङ्गृहीतराष्ट्रायाः सङ्गृहीतराष्ट्रयोः सङ्गृहीतराष्ट्राणाम्
सप्तमीसङ्गृहीतराष्ट्रायाम् सङ्गृहीतराष्ट्रयोः सङ्गृहीतराष्ट्रासु

अव्यय ॰सङ्गृहीतराष्ट्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria