Declension table of ?saṅgṛhītarāṣṭra

Deva

MasculineSingularDualPlural
Nominativesaṅgṛhītarāṣṭraḥ saṅgṛhītarāṣṭrau saṅgṛhītarāṣṭrāḥ
Vocativesaṅgṛhītarāṣṭra saṅgṛhītarāṣṭrau saṅgṛhītarāṣṭrāḥ
Accusativesaṅgṛhītarāṣṭram saṅgṛhītarāṣṭrau saṅgṛhītarāṣṭrān
Instrumentalsaṅgṛhītarāṣṭreṇa saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭraiḥ saṅgṛhītarāṣṭrebhiḥ
Dativesaṅgṛhītarāṣṭrāya saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭrebhyaḥ
Ablativesaṅgṛhītarāṣṭrāt saṅgṛhītarāṣṭrābhyām saṅgṛhītarāṣṭrebhyaḥ
Genitivesaṅgṛhītarāṣṭrasya saṅgṛhītarāṣṭrayoḥ saṅgṛhītarāṣṭrāṇām
Locativesaṅgṛhītarāṣṭre saṅgṛhītarāṣṭrayoḥ saṅgṛhītarāṣṭreṣu

Compound saṅgṛhītarāṣṭra -

Adverb -saṅgṛhītarāṣṭram -saṅgṛhītarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria