सुबन्तावली ?सङ्गृहीतराष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमासङ्गृहीतराष्ट्रः सङ्गृहीतराष्ट्रौ सङ्गृहीतराष्ट्राः
सम्बोधनम्सङ्गृहीतराष्ट्र सङ्गृहीतराष्ट्रौ सङ्गृहीतराष्ट्राः
द्वितीयासङ्गृहीतराष्ट्रम् सङ्गृहीतराष्ट्रौ सङ्गृहीतराष्ट्रान्
तृतीयासङ्गृहीतराष्ट्रेण सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्रैः सङ्गृहीतराष्ट्रेभिः
चतुर्थीसङ्गृहीतराष्ट्राय सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्रेभ्यः
पञ्चमीसङ्गृहीतराष्ट्रात् सङ्गृहीतराष्ट्राभ्याम् सङ्गृहीतराष्ट्रेभ्यः
षष्ठीसङ्गृहीतराष्ट्रस्य सङ्गृहीतराष्ट्रयोः सङ्गृहीतराष्ट्राणाम्
सप्तमीसङ्गृहीतराष्ट्रे सङ्गृहीतराष्ट्रयोः सङ्गृहीतराष्ट्रेषु

समास सङ्गृहीतराष्ट्र

अव्यय ॰सङ्गृहीतराष्ट्रम् ॰सङ्गृहीतराष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria