Declension table of ?sandraṣṭavya

Deva

MasculineSingularDualPlural
Nominativesandraṣṭavyaḥ sandraṣṭavyau sandraṣṭavyāḥ
Vocativesandraṣṭavya sandraṣṭavyau sandraṣṭavyāḥ
Accusativesandraṣṭavyam sandraṣṭavyau sandraṣṭavyān
Instrumentalsandraṣṭavyena sandraṣṭavyābhyām sandraṣṭavyaiḥ sandraṣṭavyebhiḥ
Dativesandraṣṭavyāya sandraṣṭavyābhyām sandraṣṭavyebhyaḥ
Ablativesandraṣṭavyāt sandraṣṭavyābhyām sandraṣṭavyebhyaḥ
Genitivesandraṣṭavyasya sandraṣṭavyayoḥ sandraṣṭavyānām
Locativesandraṣṭavye sandraṣṭavyayoḥ sandraṣṭavyeṣu

Compound sandraṣṭavya -

Adverb -sandraṣṭavyam -sandraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria