सुबन्तावली ?सन्द्रष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्द्रष्टव्यः सन्द्रष्टव्यौ सन्द्रष्टव्याः
सम्बोधनम्सन्द्रष्टव्य सन्द्रष्टव्यौ सन्द्रष्टव्याः
द्वितीयासन्द्रष्टव्यम् सन्द्रष्टव्यौ सन्द्रष्टव्यान्
तृतीयासन्द्रष्टव्येन सन्द्रष्टव्याभ्याम् सन्द्रष्टव्यैः सन्द्रष्टव्येभिः
चतुर्थीसन्द्रष्टव्याय सन्द्रष्टव्याभ्याम् सन्द्रष्टव्येभ्यः
पञ्चमीसन्द्रष्टव्यात् सन्द्रष्टव्याभ्याम् सन्द्रष्टव्येभ्यः
षष्ठीसन्द्रष्टव्यस्य सन्द्रष्टव्ययोः सन्द्रष्टव्यानाम्
सप्तमीसन्द्रष्टव्ये सन्द्रष्टव्ययोः सन्द्रष्टव्येषु

समास सन्द्रष्टव्य

अव्यय ॰सन्द्रष्टव्यम् ॰सन्द्रष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria