Declension table of ?sandigdhīkṛta

Deva

MasculineSingularDualPlural
Nominativesandigdhīkṛtaḥ sandigdhīkṛtau sandigdhīkṛtāḥ
Vocativesandigdhīkṛta sandigdhīkṛtau sandigdhīkṛtāḥ
Accusativesandigdhīkṛtam sandigdhīkṛtau sandigdhīkṛtān
Instrumentalsandigdhīkṛtena sandigdhīkṛtābhyām sandigdhīkṛtaiḥ sandigdhīkṛtebhiḥ
Dativesandigdhīkṛtāya sandigdhīkṛtābhyām sandigdhīkṛtebhyaḥ
Ablativesandigdhīkṛtāt sandigdhīkṛtābhyām sandigdhīkṛtebhyaḥ
Genitivesandigdhīkṛtasya sandigdhīkṛtayoḥ sandigdhīkṛtānām
Locativesandigdhīkṛte sandigdhīkṛtayoḥ sandigdhīkṛteṣu

Compound sandigdhīkṛta -

Adverb -sandigdhīkṛtam -sandigdhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria