सुबन्तावली ?सन्दिग्धीकृत

Roma

पुमान्एकद्विबहु
प्रथमासन्दिग्धीकृतः सन्दिग्धीकृतौ सन्दिग्धीकृताः
सम्बोधनम्सन्दिग्धीकृत सन्दिग्धीकृतौ सन्दिग्धीकृताः
द्वितीयासन्दिग्धीकृतम् सन्दिग्धीकृतौ सन्दिग्धीकृतान्
तृतीयासन्दिग्धीकृतेन सन्दिग्धीकृताभ्याम् सन्दिग्धीकृतैः सन्दिग्धीकृतेभिः
चतुर्थीसन्दिग्धीकृताय सन्दिग्धीकृताभ्याम् सन्दिग्धीकृतेभ्यः
पञ्चमीसन्दिग्धीकृतात् सन्दिग्धीकृताभ्याम् सन्दिग्धीकृतेभ्यः
षष्ठीसन्दिग्धीकृतस्य सन्दिग्धीकृतयोः सन्दिग्धीकृतानाम्
सप्तमीसन्दिग्धीकृते सन्दिग्धीकृतयोः सन्दिग्धीकृतेषु

समास सन्दिग्धीकृत

अव्यय ॰सन्दिग्धीकृतम् ॰सन्दिग्धीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria