Declension table of ?sandiṣṭavatā

Deva

FeminineSingularDualPlural
Nominativesandiṣṭavatā sandiṣṭavate sandiṣṭavatāḥ
Vocativesandiṣṭavate sandiṣṭavate sandiṣṭavatāḥ
Accusativesandiṣṭavatām sandiṣṭavate sandiṣṭavatāḥ
Instrumentalsandiṣṭavatayā sandiṣṭavatābhyām sandiṣṭavatābhiḥ
Dativesandiṣṭavatāyai sandiṣṭavatābhyām sandiṣṭavatābhyaḥ
Ablativesandiṣṭavatāyāḥ sandiṣṭavatābhyām sandiṣṭavatābhyaḥ
Genitivesandiṣṭavatāyāḥ sandiṣṭavatayoḥ sandiṣṭavatānām
Locativesandiṣṭavatāyām sandiṣṭavatayoḥ sandiṣṭavatāsu

Adverb -sandiṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria