सुबन्तावली ?सन्दिष्टवता

Roma

स्त्रीएकद्विबहु
प्रथमासन्दिष्टवता सन्दिष्टवते सन्दिष्टवताः
सम्बोधनम्सन्दिष्टवते सन्दिष्टवते सन्दिष्टवताः
द्वितीयासन्दिष्टवताम् सन्दिष्टवते सन्दिष्टवताः
तृतीयासन्दिष्टवतया सन्दिष्टवताभ्याम् सन्दिष्टवताभिः
चतुर्थीसन्दिष्टवतायै सन्दिष्टवताभ्याम् सन्दिष्टवताभ्यः
पञ्चमीसन्दिष्टवतायाः सन्दिष्टवताभ्याम् सन्दिष्टवताभ्यः
षष्ठीसन्दिष्टवतायाः सन्दिष्टवतयोः सन्दिष्टवतानाम्
सप्तमीसन्दिष्टवतायाम् सन्दिष्टवतयोः सन्दिष्टवतासु

अव्यय ॰सन्दिष्टवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria